Navami vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

नवमि वर्गः

navami vargaḥ

prajñāpāramitā

1 | bodhisattvaḥ kathaṃ bhāvayati prajñām | prajñā hyātmaparābhayalābhāyacedevaṃvidhā prajñā niṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānaparhatuṃ duḥkhāni bhāvayati tasmātprajñām | bhāvayanprajñāṃ śikṣate sarvalokadhātuvastūni | prajahāti lobhadvepamohān pratiṣṭhāpayati mahāmaitrīm | karuṇāyamāna upakaroti sattvān | nityaṃ paritrātumicchaṃsteṣāṃ pariṇāyako bhavati | vibhajya deśayati sadasanmārgaṃ kuśalākuśalāśca vipākāniti bodhisattvasyādiprajñācittam ||
2 || prajñābhāvanāhetoḥ prajahātyavidyām | apākurute kleśāvaraṇaṃ jñeyāvaraṇamityasyātmalābhaḥ | vinayansattvānparisāntvayatīti paralābha| carittvānuttarāṃ bodhiṃ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | prajñābhāvanayā prāpnoti prathamāṃ bhūmi yāvatsarvajñatāmiti niṣpādayati bodhimārgam ||
3 | prajñāṃ bhāvayanbodhisattvaḥkrameṇa pratiṣṭhāpayati viśati cittāni | kāni viśatiḥ | (1) kuśalakāmānutpādayato'sya kalyāṇamitrānutsargacittam | ( 2 ) madamānaṃ parityajato'syāpramādacittam | (3) anucarataḥ sikṣāpadāni prītaṃ dharmaśravaṇacittam | (4)dharmāñchṛṇvato'viśrāntaṃ kuśalacintācittam | (5) bhāvayataścaturi brahmavihārānsamyagjñānacittam | (6) paśyato'śūcicaryāṃ tataḥ śrāmyataḥ parityāgacittam | (7) paśyata āryasatyāni poḍaśākāraṃ cittam | (8)paśyato dvādaśāṅgapratītyasamutpādaṃ bhāvayataḥ prajñācittam | (9)śrṛṇvataḥ pāramitāḥ tatsaṃgrahakāmacittam | (10) anityaduḥkhānātmatāṃ paśyataḥ śāntaṃ nirvāṇaṃ cittam | (11) paśyataḥ śūnyamalakṣaṇamapraṇihitaṃ niṣkriyacittam | (12) paśyataḥ skandhadhātvāyatanāni bhūya ādīnavacittam (13)kleśāñjayato'sahacaracittam | (14) pālayataḥ kuśaladharmānātmasahacaracitam | (15) nivārayato'kuśaladharmānprahāṇacittam | (16)ācarataḥ samyagdharmaṃ vipulacittam | ( (17) ācarato yānadvayamapi nityamupekṣācittam | (18) śrṛṇvanbodhisattvapiṭakaṃ pramodānusaraṇacittam | (19) svalābhaparalābhāvanusaṃvardhayataḥ sarvakuśalakarmacittam | (20) gṛhṇataḥ sucaritaṃ sarvabuddhadharmagaveṣaṇācittam ||
4 | punaḥkhalu prajñāṃ bhavayato bodhisattvasya bhavanti daśadharmāḥ kuśalacintācittāḥ śrāvakapratyekabuddhāveṇikāḥ | ke daśa | (1)vibhajya cintayati samādhiprajñāmūlam | (2)cintayanna parityajati śāśvatocchedāntadvayam | (3) cintayati pratītyasamutpādadharmān | (4) cintayati na sattvo nātmā na pudgalo na jīva iti | (5) cintayati na santi triṣvadhsvātītānāgatapratyutpannadharmāḥ | (6) cintayatyanutpannamapi karma nocchinatti hetufalam | (7) cintayam dharmān śūnyanapya kusīdaścāvaropayati kuśalam | (8) cintayatyalakṣaṇaṃ na ca pratinivartate nirvāpayituṃ sattvān | (9) cintayannapyapraṇihitaṃ na jahāti gaveṣayituṃ bodhim | (10 ) cintayannapyakṛtaṃ na pariharati prakāśayituṃ sāṃbhogikaṃ kāyam ||
5 | punaḥ khalu bodhisattvasya dvādaśa bhavanti kuśalāvatāradharmamukhāni (1) śūnyatādisamādhiṣvavatārakuśalo'pi na (tān) gṛhṇāti | (2) dhyānasamādhiṣvavatārakuśalo'pi na yathādhyānaṃ tatropapadyate | (3) ṛddhijñāneṣvavatārakuśalo'pi nānāsravān dharmān labhate | (4) adhyātmaparyavekṣaṇadharmeṣvavatārakuśalo'pi na teṣu niścayamanuprāpnoti | (5) sarvasattvaśūnyatādṭaṣṭāvavatārakuśalo'pi nopekṣate mahāmaitrīm | (6) sarvasattvānātmatādṭaṣṭavavatārakuśalo'pi nopekṣate mahākaruṇām | (7) durgayupapattāvatārakuśalo'pi na sa karmanimittaṃ tatropapadyate| (8) vairāgyāvatārakuśalo'pi na vairāgyadharmān pratilabhate | (9)kāmasukhaparityāgāvatārakuśalo'pi nopekṣate dharmasukham | (10) prapaṃcamatavādaparityāgāvatārakuśalo'pi nopekṣate upāyadṭaṣṭīḥ | (11) bahvādīnavāḥ saṃskṛta dharmā ityanucintanāvatārakuśalo'pi nopekṣate saṃskṛtam | (12) paramapariśuddheṣvasaṃskṛtadharmeṣvavatārakuśalo'pināsaṃskṛte pratiṣṭhito bhavati | bodhisattvaścetsarvakuśalāvatāradharmamukhānyācarati samyagjānāti śūnyatāṃ triṣvadhvasu ba kiciditi ||
6 | yadi caivaṃ paśyati paśyati triṣvadhvasu śūnyatāṃ prajñābalahetoḥ | yadi cāvaropitāni triṣvadhvasu tathāgatairaprameyāṇi puṇyānyakhilaṃ pariṇāmayatyanuttarāyāṃ bodhau tadevaṃ bodhisattvaḥ saṃpaśyati triṣvadhvasūpāyam|
punarapi paśyannatītāndharmānkṣapitānanāgatānnāgatānsadaivācaratikuśalaṃ parākramate na ca kusado bhavati | anutpannānapi paśyannagatāndharmānparākramate kāmayate bodhim | kṣaṇaṃ kṣaṇaṃ nirudhyamānānpaśyannapi pratyutyannāndharmān bodhimupagantuṃ na cāsya cittavismṛtirityevaṃ bodhisattvaḥ paśyati triṣvadhvasūpāyam |
niruddhamatītaṃ nāgatamanāgatamasthiraṃ pratyutpannam | api ca paśyandharmāñcittacaittānutpadyamānānnirudhyamānānviśīryamāṇānpūyamānānnopekṣate saṃgrahītuṃkuśalamūlāni | upacarati bodhidharmānityevaṃ bodhisattvaḥ paśyati triṣvadhvasūpāmam |
7 | punaḥ khalu bodhisattvaḥ paśyati sarvaṃ kuśalamakuśalamātmānamanātmānaṃ bhūtamabhūtaṃ śūnyamaśūnyaṃ saṃvṛtaṃ paramārthaṃ samyaksamādhi mithyāsamādhi saṃskṛtamasaṃskṛtaṃ sāsravamanāsravaṃ kṛṣṇadharmaṃ śukladharmaṃ jātimaraṇaṃ nirvāṇaṃ dharmadhātusvabhāvamekalakṣaṇamalakṣaṇam | na ca tatra dharmā ityucyate'lakṣaṇamiti | api nāma kaścana dharmo yohyalakṣaṇo nāmetyucyate sarvadharmamudrākṣayāmudrā | āsu mudrāsu na mudrālakṣaṇamityucyate satyaṃ bhūtaṃ prajñopāyaḥ prajñāpāramitā |
utpāditabādhicettena bodhisattvenaivaṃ śikṣiotavyamevaṃ bhāvayitavyam | evaṃ bhāvayannavāpnotyanuttarāṃ samyaksambodhim | bodhisattvasya mahāsattvasya prajñāṃ bhāvayato na cittaṃ carati dharmatāyāḥ pariśuddhatvāt | evaṃ paripūrayati prajñāpāramitām ||
( iti bodhicittotpādasūtraśāstre prajñāpāramitā nāma navamo vargaḥ || )